Environmental Sciences, asked by shivamgoyal200619, 7 months ago


2. पूर्णवाक्येन उत्तरं लिखत-
(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?
(ख) कालः कस्य रसं पिबति?
(ग) घटमूल्यार्थ यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
(घ) मल्लिकया किं दृष्ट्वा धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्?
(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?​

Answers

Answered by BiswaShresikha
14

Answer:

(क) मल्लिका पूजार्थ सखीभिः सह कुत्र गच्छति स्म?

उत्तराणि ► मल्लिका पूजार्थ सखीभिः सह काशीविश्वनाथं मन्दिरं गच्छति।

(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?

उत्तराणि ► उमायाः पितामहेन त्रिशत सेटकमितं दुग्धम् अपेक्ष्यते स्म।

(ग) कुम्भकारः घटान् किमर्थ रचयति?

उत्तराणि ►कुम्भकारः घटान् जीविकाहेतोः रचयति।

(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?

उत्तराणि ►मल्लिका चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म।

(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?​

उत्तराणि ►नन्दिन्याः पादप्रहारैः चन्दनं रक्तरञ्जितः अभवत्?​

☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼

संस्कृत (शेमुषी) ♦ कक्षा - 9 ♦ तृतीय पाठः (पाठ -3)

।। गोदोनहनम् ।।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Answered by balvansinghlowanshi
2

Answer:

घटमूल्यार्थ यदा मल्लिका स्वाभूषणं दातुंप्रयतते तदा कुम्भकार किं वदति

Similar questions