Hindi, asked by kirtityagi276, 7 months ago

2.
सन्धि-विच्छेद कीजिए-
(Disjoin the sandhis.)
यथेष्टम्
दुर्बलास्ते
लज्जापवादः
युगान्तरे
पापात्मा
योऽपयशसः​

Answers

Answered by harshittiwari92
2

Answer:

यथेष्टम् = यथा + इष्टम्

दुर्बलास्ते = दुर्बल + आस्ते

लज्जापवादः = लज्जा + अपवादः

युगान्तरे = युग + अन्तरे

पापात्मा = पाप + आत्मा

योऽपयशसः = यः + अपयशसः

Similar questions