Hindi, asked by manjeetrajpoot585, 6 hours ago

(2) तुम क्या खाओगे? in Sanskrit​

Answers

Answered by qwsuccess
0

किं खादिष्यसि ?

Detailed Explanation:

तुम् इति संस्कृते त्वाम् इति अनुवादः ।

किम् इति संस्कृते किं अनुवाद्यते।

खौगे भविष्यत्कालः अतः संस्कृते भाष्यसि इति अनुवादः ।

Some Hindi Sentences and their Sanskrit Translation :-

तुम पढ़ो = पढ़ो। और तुम पढ़ोगे = तुम पढ़ोगे।

वह पढ़ता है = वह पढ़ता है। और वह पढ़ेगा = वह पढ़ेगा/पढ़ेगी।

अन्य उदाहरण:

वह खाना खाता/खाती है। = वह खाना खाता/खाती है। और वह खाना खाएगा|

Sanskrit Translation:-

त्वं पठसि = पठसि । त्वं च पठिष्यसि = पठिष्यसि।

पठति = पठति । स च पठिष्यति = सः/सा पठिष्यति।

अन्ये उदाहरणानि :

सः / सा भोजनं खादति। = सः / सा भोजनं खादति। स च भक्षयिष्यति

#SPJ1

Similar questions