India Languages, asked by jharameshwari1982, 5 hours ago

2. उदाहरणानुसारम् अधोलिखित-वाक्यानां वचन-परिवर्तनं कुरुत।
(दिए हुए उदाहरणों के अनुसार वचन-परिवर्तन कीजिए। Change the number according to the
example.)
एकवचनम्
बहुवचनम्
यथा- भ्राता गच्छति।
भ्रातरः गच्छन्ति।
(क) पिता लालयति।
"लालयात
(ख) नेता वदति।
(ग) दाता अस्ति।
काता सन्ति।
(घ) घटनायाः द्रष्टा क:?
के?
(ङ) अस्य पटस्य क्रेता क:?
के?
?​

Answers

Answered by ashvirajoshi10
2

पितर: गछ्हन्ति

नेता: वदन्ति

दाता: सन्ति

मालाभि: द्रुस्ता: के?

आसाम पटनाम् ,

Similar questions