Hindi, asked by archna2010mishra1984, 1 month ago

3. अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत-
(क) वृक्षाः नभः शिरस्सु वहन्ति।
वृक्षाः
(ख) विहगाः वृक्षेषु कूजन्ति। विहगाः
(ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।वृक्षा:
(घ) कृषक: अन्नानि उत्पादयति। कृषकः
(ङ) सरोवरे मत्स्याः सन्ति।
मत्स्याः
क्या आप में से कोई इस प्रश्न का हिंदी अर्थ बता सकता है। ​

Answers

Answered by vandank2009
1

Answer:

(क) वृक्षाः नभः शिरस्सु वहन्ति।

वृक्षाः

(ख) विहगाः वृक्षेषु कूजन्ति। विहगाः

(ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।वृक्षा:

(घ) कृषक: अन्नानि उत्पादयति। कृषकः

(ङ) सरोवरे मत्स्याः सन्ति

Answered by thakurharshul40
0

I AM TELLING YOU THAT I AM VERY NICE STUDENT (⌐■-■)

Similar questions