Hindi, asked by slalbahadur99, 1 month ago

3. निर्देशानुसारं वाक्यानि परिवर्तयत-
(क) रामः विद्यालयं गच्छति।
(ख) श्वः विद्यालये वार्षिकोत्सवः भविष्यति।
(लुट्लकारे)
(लट्लकारे)​

Answers

Answered by arpitasharma7c
0

Answer:

(क) रामः विद्यालयं गच्छति।

रामः विद्यालयम् गमिष्यति ।

(ख) श्वः विद्यालये वार्षिकोत्सवः भविष्यति।

श्र्वः विद्यालये वार्षिकोत्सवः भवति

Explanation:

HOPE IT IS HELPFUL !!

PLEASE MARK AS BRAINLIEST !!

Similar questions