Hindi, asked by abhisheksingh030805, 7 months ago


4. कोष्ठकात् उचितं पदं चित्वा सन्धिच्छेदं कुरुत।
(कोष्ठक से उचित पद लेकर सन्धिच्छेद कीजिए। Split the following words taking correct word from the
bracket.)
(नर् + इन्द्रः / नर + इन्द्रः / नरः + इन्द्रः)
2. अस्ताचल:
(अस्त् + आचल: / अस्त + अचलः / अस्त + आचल:)
3. भावुकः
(भौ + उकः / भ् + आवुकः / भो + इकः)
4. गायिका
(गै + इका / ग् + आयिका / गे + इका)
1. नरेन्द्रः
5. अजन्तः
+
6. वागीशः
7. हरिश्चन्द्रः
(अच्+अन्त: / अज् + अन्तः / अज+ अन्तः)
(वाक ईशः / वाक् + ईशः / वा + गीशः)
(हरिः + चन्द्रः/ हरि + चन्द्रः/ हरिश् + चन्द्रः)
(मुनिः + अवदत् / मुनि + अवदत् ! मुनि + रवदत्)
(नमः + ते / नमस् + ते / नम + अस्ते)
8. मुनिरवदत्
9. नमस्ते
10. सोऽगच्छत् =
(स: + अगच्छत् । स + अगच्छत् / स् + अगच्छत्)​

Answers

Answered by sureshsingh841301
0

Answer:

please Sanskrit Nahin

Similar questions