Hindi, asked by vedansh30, 7 months ago

4. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) सत्येन वाति वायुः।
(ख) सद्भिः एव सहासीत।
(ग) वसुन्धरा बहुरत्ना भवति।
(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्।
(ङ) सद्भिः मैत्री कुर्वीत।​

Answers

Answered by shishir303
18

रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

रेखांकित पर आधारित प्रश्नों का निर्माण इस प्रकार होगा...

(क) सत्येन वाति वायुः।

प्रश्न : केन वाति वायु:?

(ख) सद्भिः एव सहासीत।

प्रश्न : काभि: एव सहासीत?

(ग) वसुन्धरा बहुरत्ना भवति।

प्रश्न : का बहुरत्ना भवति?

(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्।

प्रश्न : कस्या: संग्रहेषु त्यक्तलज्ज: सुखी भवेत्‌?

(ङ) सद्भिः मैत्री कुर्वीत।​

प्रश्न : काभिः मैत्रीं कुर्वीत?

Answered by barnalimimo
4

Answer of this question...

Attachments:
Similar questions