India Languages, asked by rishi4221, 10 months ago

4.‘ते दरिद्रेभ्यः दातव्याः’-रेखांकितपदे प्रत्यय: विद्यते
(क) तव्यत्
(ख) क्तवतु
(ग) क्त्वा
(घ) तमप्

Answers

Answered by star71
1

Answer:

2 option ...................

Answered by SushmitaAhluwalia
1

Answer:

4.‘ते दरिद्रेभ्यः दातव्याः’-रेखांकितपदे प्रत्यय: विद्यते

(क) तव्यत्

(ख) क्तवतु

(ग) क्त्वा

(घ) तमप्

एतत् प्रश्नस्य उत्तरम् अस्ति -

‘ते दरिद्रेभ्यः दातव्याः’-रेखांकितपदे प्रत्यय: विद्यते  तव्यत् I

एकपदेन - (क) तव्यत्

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: षठदशम: कर्तव्यपालनम् अस्ति-

एतत् प्रश्न गद्यांशेन अस्ति -

चन्द्रगुप्त मगधदेशस्य नृप: असीत्। तस्य मन्त्री: चाणक्य: तपोधन: राजतन्त्रज्ञ: च आसीत्। मन्त्री अपि स एकस्मिन् उटजे निवसति स्म। वैराग्यभावनया स: पूर्ण: आसीत्। एकदा नृपेण चाणक्याय कम्बला: समर्पिता:। तान् कम्बलान् दरिद्वेभ्य: दातुं नृप: सूचितवान्।

Similar questions