India Languages, asked by Sneha200506, 1 year ago

5-5 lines on animals in Sanskrit

Answers

Answered by mjkin
87
THIS IS ON LION

१.मूखका सिंह स्वतत्र अकरोत्।
२.सिहम् जालम अकृन्तत् ।
३.सिंहः मूषकः च।
४.प्रसत्रः मुकतः च सिह: किम् अवदत ।
५.सिह अव्दत -"भौः मित्र मुषक !"।
Answered by Anonymous
24
अनेके छात्राः अस्मिन् वृत्तपत्रे संस्कृतनिबन्धस्य आवश्यकता अस्ति इति सूचयन्ति। यं प्रयत्नं ते जालपत्रे निबन्धं शोधनाय कुर्वन्ति अहम् इच्छामि तं ते स्वयं निबन्धं लेखनाय कुर्युः।
Similar questions