Math, asked by bhaveetha1234, 1 month ago

5.कारकाणि कति सन्ति , नाम च लिखत​

Answers

Answered by Sampurnakarpha
0

Answer:

कारकम्

अक्षरम् – न क्षीयते इति अक्षरम् ।

पदम् – सुप्तिड्.न्‍तं पदम् । क्रमवतां वर्णानां समूह: पदम् ।

वाक्‍यम् – एकतिड्. वाक्‍यम् । अथवा कारकान्विता क्रिया वाक्‍यम् ।

कारकम् – क्रियान्‍वयित्‍वं कारकत्‍वम् । अन्‍वय: - सम्‍बन्‍ध: इति । क्रियया सह सम्‍बन्‍ध: अस्ति यस्‍य तत् कारकम् इति । कारकाणि षड् सन्ति ।

कर्ता कर्म च करणं सम्‍प्रदानं तथैव च ।

अपादानाधिकरणमित्‍याहु: कारकाणि षट् ।।

Similar questions