Hindi, asked by Kanishka592, 1 year ago

5 lines on the topic environment in sanskrit?

Answers

Answered by montymonty737
45
वयं वायुजलमृदाभिः आवृत्ते वातावरणे निवसामः। एतदेव वातावरणं पर्यावरण कथ्यते। पर्यावरणेनैव वयं जीवनोपयोगिवस्तुनि प्राप्नुमः। जलं वायुः च जीवने महत्वपूर्णो स्तः। साम्प्रतं शुद्ध - पेय - जलस्य समस्या वर्तते। अधुना वायुरपि शुद्धं नास्ति। एवमेव प्रदूषित-पर्यावरणेन विविधाः रोगाः जायन्ते। पर्यावरणस्य रक्षायाः अति आवश्यकता वर्तते। प्रदूषणस्य अनेकानि कारणानि सन्ति। औद्यौगिकापशिष्ट - पदार्थ - उच्च - ध्वनि - यानधूम्रादयः प्रमुखानि कारणानि सन्ति। पर्यावरणरक्षायै वृक्षाः रोपणीयाः। वयं नदीषु तडागेषु च दूषितं जलं न पतेम्। तैल रहित वाहनानां प्रयोगः करणीयः। जनाः तरुणां रोपणम् अभिरक्षणं च कुर्युः।
Answered by coolthakursaini36
18

                     पर्यावरणम्

अद्यत्वे निखिले संसारे पर्यावरण प्रदुषणस्य समस्या जात: येन कारणेन पर्यावारणे अनेकानि परिवर्तनानि जात: | आधुनिके संसारे अस्मिन् वयम् उन्नतिपथे अग्रसर: स्म: | विकासेन सह प्रदुषणम् अपि सर्वत्र एव तनोति | जल प्रदूषणम्, ध्वनि प्रदूषणम् वायुप्रदुषणस्य च महति समस्या जायते | यदि वायु: स्वच्छ न भवेत् तर्हि अस्मिन् धरायां जीवनं दुष्करं भविष्यति | अत: अस्माभिः वायुप्रदुषणस्य निराकरणाय अधोलिखित: उपाय: कर्तव्य: |

जीर्णा: वहानानां प्रयोगं न कुर्युः | वृक्षान् न कर्तनीय: अपितु तेषां रक्षा करणीयं तथांच या: ईंधन: अत्याधिकं मात्रायां कार्बनडाईऑकसाइड त्यजन्ति तेषां उपयोग: न करणीय: |

वृक्षा: अस्माकं प्रत्यक्ष: अप्रत्यक्ष: च जीवनं प्रदानं कुर्वन्ति | वृक्षा: कार्वनडाईऑक्साइड वायो: ग्रहणं कृत्वा ऑक्सीजन जनयन्ति या अस्माकं जीवनाय आवश्यकी |  

प्रकृत्यै धरायां मानवानां कृते दत्त: सर्वेषु उपहारेषु बहुमुल्यम् उपहारं वर्तते | वृक्षेभ्य: करणात् एव वृष्टि: भवति | येन धरा हरितवर्ण: भवति | वृक्षा: अस्माकं परं मित्रा: सन्ति |

येषां रक्षा अस्माकं प्रथम कर्तव्य: | यदा धरयां वृक्षा: एव न भविष्यन्ति तर्हि जीवनं कुत: सम्भव:? अत: सर्वान् निज जीवने १० वृक्षा: अवश्यम् एव रोपणीय:|  

स्वच्छ पर्यावारणे एव अस्माकं जीवनं सम्भव: अत: अस्य रक्षणाय सवै: प्रयास: करणीय: |  

Similar questions