India Languages, asked by tanzilsachan, 11 months ago

5 sentences on my country in sanskrit for class 7

Answers

Answered by shrutipuri1234
4

Answer:

Hey there,

Senetences on my country India in Sanskrit are as follows-----

1.भारतम्, आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-जम्बूद्वीपे स्थितं गणराज्यम् वर्तते ।

2.भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् ।

3.हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् ।

4.१९११ तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति ।

5.भारते २९ राज्यानि एवं ७ केन्द्रशासिता:प्रदेशा: च सन्ति।

Explanation:plz mark it brainlest

Similar questions