India Languages, asked by Sawapandeep96711, 1 year ago

5 sentences on my motherland in Sanskrit

Answers

Answered by vipun
6
Hey there,
Senetences on my country India in Sanskrit are as follows-----
1.भारतम्, आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-जम्बूद्वीपे स्थितं गणराज्यम् वर्तते ।
2.भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् ।
3.हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् ।
4.१९११ तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति ।
5.भारते २९ राज्यानि एवं ७ केन्द्रशासिता:प्रदेशा: च सन्ति।
6.भारते २९ राज्यानि एवं ७ केन्द्रशासिता:प्रदेशा: च सन्ति।
7.भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् ।
8.बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् ।
9.संविधानरीत्या केन्द्रसर्वकारः, राज्यसर्वकाराश्च सम्भूय देशस्य शासनं कुर्वन्ति ।
10.भारतदेशस्य राजधानी देहलीनगरम्

hope help u

please mark it as brainliest
Similar questions