India Languages, asked by jenne7jag1urleya, 1 year ago

5 sentences on park in sanskrit language

Answers

Answered by VRAAA
62

 उद्यानम्

उद्यानम् सर्वे जनाः इच्छन्ति।

एतत् अल्पाकारम् अथवा बृहत् भवितव्यम्।

उद्याने विवधाः पादपाः वृक्षाः च रोहन्ते।

सार्वजनिकम् उद्यानम् सर्वैः एव उपमोक्तुं शक्यते।

यदा स्वेन निर्मितम् उद्यानम् पुष्पैः सुगन्धितं भवति तदा सन्तोषं भवति।




VRAAA: hope this helps
Answered by Harshshahi19
1

Answer:

yysggysuusuhwuudhgdhhd

Attachments:
Similar questions