India Languages, asked by sanyagulati26gmaicom, 1 year ago

5 shlok on water in Sanskrit language

Answers

Answered by VRAAA
80

जलम् जल स्थानगतिम्
सर्वथा एव रक्षणीयम् ।

जन्तूनां सुख जीवनं हेतु
जलस्य रक्षणम् नूनं भवतु।

निर्मलं जलं संपादनीयम्
जल संरक्षणम् अनिवार्यम्।

अभोजनेन  जीवितुम् भवेत्
विना जलं तु  सर्वं हि नश्येत्।

किंचित् जलमपि पीतम्
दाहं कष्टंं करोति दूरम् ।
शुष्कं तपनं  हाहाकारः
जल संरक्षणम् परिहारकः।।

Answered by sadipgaikwad1991
2

Answer:

follow the first answer

Similar questions