6. अधोलिखितानि वाक्यानि घटनाक्रमानुसार लिखत।
(क) स्वामी अजीजाय अवकाशस्य पूर्ण धनं ददाति।
(ख) अजीजः सरलः परिश्रमी च आसीत्।
(ग) अजीजः पेटिकाम् आनयति।
(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
(च) मक्षिके स्वामिनं दशतः।
Answers
Answered by
10
Answer:
hope it will help you
Explanation:
please mark me as brainliest
Attachments:
![](https://hi-static.z-dn.net/files/d57/82f584f669c0c774566c30be61499ac2.jpg)
Similar questions