India Languages, asked by dhiraj14534, 4 months ago

6. अधोलिखितान् वाक्यानां हिन्दी भाषायां अनुवादं कुरूत।
क. अजा तृणम भक्षयति ।
ख. रजकः दण्डेन गर्दभम् ताडयाति।
ग. अन्यः नेत्राभ्याम् अन्धः अस्ति।
घ. अपरः कर्णाभ्याम् बधिरः अस्ति।
ड़. एकः पादेन खत्रजः अस्ति।
7. अधोलिखितान् वाक्यानां संस्कृत भाषायां अनुवादं कुरूत।
क. मैं किताब पढ़ता हूँ।
ख. तुम विद्यालय जाते हो।
ग. वह भोजन करता है।
घ. हमलोग क्रिकेट खेलते है।​

Answers

Answered by souravjha119777
2

Explanation:

sourav........ .....

Similar questions