Art, asked by jaydeep9090, 4 months ago

6. घटनाक्रमानुसारं वाक्यानि लिखत-
(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगालः समागच्छन
(ख) सिंहः एका महती गुहाम् अपश्यत्।
(ग) परिभ्रमन् सिंहः बुधाः जातः।
(घ) दूरस्थः शृगालः ख कर्तुमारब्धः।
(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमानः शृगालः श्लोकमपठत्
(छ) गुहाया कोऽपि अस्ति इति शृगालस्य विचारः।​

Answers

Answered by niraj123496
3

Answer:

sorry friend I also don't know this question's answer...

Similar questions