6.
किरातशिष्यः एकलव्यः धनुर्विद्यायाः अभ्यासं करोति स्म। तत्रैव आगत्य एक
कुक्कुरः अपि बुक्कति स्म। कुक्कुरस्य कर्कशध्वनि श्रुत्वा एकलव्यः स्ववाणेन
कुक्कुरस्य मुखं तथा असीव्यत् यथा सः भषितुम् अपि असमर्थः अभवत्। व्यथितः
कुक्कुरः पाण्डवानां समीपे अगच्छत्। पाण्डवाः बाणेन विद्धं तं कुक्कुरं दृष्ट्वा
चकिताः अभवन्। ते द्रोणाचार्यम् अवदन्-“गुरो! अत्र कश्चित् महान् धनुर्धरः अस्ति
यस्य बाणेन कुक्कुरस्य मुखं पूर्णतः विद्धम् अस्ति।" कुक्कुरं दृष्ट्वा द्रोणाचार्यः
अपि वदति यत् निश्चयेन एषः श्रेष्ठविद्यायाः संकेतः। चलतु, वयं सर्वे तं पश्यामः।
(क) एकपदेन उत्तरत।
(i) कुक्कुरस्य मुखं कः असीव्यत्?
(ii) द्रोणाचार्यः कः आसीत्?
(ख) एकवाक्येन उत्तरत।
(i) वने किरातशिष्यः किं करोति स्म?
(ii) विद्धं कुक्कुरं दृष्ट्वा पाण्डवाः किम् अवदन्?
Answers
Answered by
2
Answer:
कुक्कुरं दृष्ट्वा
चकिताः अभवन्। ते द्रोणाचार्यम् अवदन्-“गुरो! अत्र कश्चित् महान् धनुर्धरः अस्ति
यस्य बाणेन कुक्कुरस्य मुखं पूर्णतः विद्धम् अस्ति।" कुक्कुरं दृष्ट्वा द्रोणाचार्यः
अपि वदति यत् निश्चयेन एषः श्रेष्ठविद्यायाः संकेतः। चलतु, वयं सर्वे तं पश्यामः।
(क) एकपदेन उत्तरत।
(i) कुक्कुरस्य मुखं कः असीव्यत्?
(ii) द्रोणाचार्यः कः आसीत्?
Similar questions