India Languages, asked by ankurpalakgujral1, 7 months ago

6.
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-
(i) तौ स्वनिवासम् अगच्छताम्।
(ii) एकदा ग्रीष्मकाले सर्वत्र शुष्कम् अभवत्।
(iii) चटकायाः गृहम् अपि नष्टम् अभवत्।
(iv) चटका काकं कथयति।
Sanskrit 8 class question ​

Answers

Answered by 2006singhritu
3

Answer:

swaniwasam - kutra

ekda- kada

chatlayah- kaya

kakam- kam

Similar questions