7 lines on vyayam in Sanskrit.
Answer the question rightly!
Answers
Answered by
0
Answer:
भ्रमण-धावन-क्रीडनादिभिः शरीरम् श्रान्तकरणम् व्यायामः कथ्यते ।
•व्यायामः नित्यं करणीयः भवति ।
•अस्य नित्यानुष्ठानेन गात्राणि पुष्ठानि भवन्ति ।
•प्रस्वेदैः शरीरात् आमयं विषं च निर्गच्छति ।
•अनेन पावनकर्म अपि सम्यक् भवति ।
•व्यवहितः व्यायामः यथैव अस्वास्थ्य
Similar questions
Environmental Sciences,
7 months ago
Political Science,
7 months ago
English,
7 months ago
Math,
1 year ago
Hindi,
1 year ago
Hindi,
1 year ago