India Languages, asked by azrah61, 1 year ago

7 lines on vyayam in Sanskrit.
Answer the question rightly!​

Answers

Answered by krishtiwari07
0

Answer:

भ्रमण-धावन-क्रीडनादिभिः शरीरम् श्रान्तकरणम् व्यायामः कथ्यते ।

•व्यायामः नित्यं करणीयः भवति ।

•अस्य नित्यानुष्ठानेन गात्राणि पुष्ठानि भवन्ति ।

•प्रस्वेदैः शरीरात् आमयं विषं च निर्गच्छति ।

•अनेन पावनकर्म अपि सम्यक् भवति ।

•व्यवहितः व्यायामः यथैव अस्वास्थ्य

Similar questions