India Languages, asked by TransitionState, 9 months ago

7. महाराणा फतेहसिंह: देहल्यां लार्डकर्जनतः काम् प्राप्तुं गच्छति? (क) भारतनक्षत्रम् (ख) वीरभूषणम् (ग) हिन्दुसूर्यः (घ) विद्याभूषणम्

Answers

Answered by SushmitaAhluwalia
0

Answer:

7. महाराणा फतेहसिंह: देहल्यां लार्डकर्जनतः काम् प्राप्तुं गच्छति?

(क) भारतनक्षत्रम्

(ख) वीरभूषणम्

(ग) हिन्दुसूर्यः

(घ) विद्याभूषणम्

एतत् प्रश्नस्य उत्तरम् अस्ति -

महाराणा फतेहसिंह: देहल्यां लार्डकर्जनतः भारतनक्षत्रम्  प्राप्तुं गच्छति I

एकपदेन- (क) भारतनक्षत्रम्

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: द्वादशम: सुर्यो न तु तारा अस्तिI

एतत् प्रश्न गद्यांशेन अस्ति -

स्वधुर्तताया: इदं फलं ज्ञात्वा लज्जित: च अभवत्। तत: स: दोहनकालेऽपि दण्डेन पूर्वार्धभागं तां ताडितवान्। स: चतुर: क्रोधित: सम्भूय अकथयत् - "भो! मूर्ख: ! किं करोषि? महिष्या:। पूर्वार्धस्वामी प्रेमदत्त उक्तवान् "अहं अस्या:पूर्वार्धरभागस्य शरीरस्य स्वामी। यन्मे रोचते तदेव करोमि। अनेन तव किम्। इति भ्रातु: कथनम् श्रुत्वा सोमदत्त: मुक: जात:।

Answered by riya9896
0

Answer:

क) is the right answer....

Similar questions