India Languages, asked by ssumanthakur61, 4 hours ago

7. मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
जलाशयम्
अचिन्तयत्
दुःखिताः
कोटरे
वृक्षस्य
सर्पः
आदाय
समीपे
एकस्य वृक्षस्य शाखासु अनेके काका: वसन्ति स्म। तस्य वृक्षस्य_______
एक:
सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ_________
काकानां शिशून् खादति स्म।
काकाः_________
आसन्। तेषु एकः_________
काकः उपायम्________

वृक्षस्य_________
जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं_________
आगच्छति
स्म। शिलायां स्थितं तस्याः आभरणम्_________
एकः काकः वृक्षस्य उपरि अस्थापयत्।
राजसेवकाः काकम् अनुसृत्य__________
समीपम् अगच्छन्। तत्र ते तं सर्प च अमारयन्।
अतः एवोक्तम्-उपायेन सर्वं सिद्ध्यति।​

Answers

Answered by jaanmohd66918
0

Answer:

यह कौन सी कक्षा का है मनीष आपदा ने जीता पूरी जल आशिमा नीचे हम दुखी था

Similar questions