India Languages, asked by karishmarahi, 14 hours ago

8. रेखाङ्कित - पदानि आधृत्य प्रदत्त - विकल्पेभ्यः समुचितं प्रश्नवाचकपदं चिनुत -

(i)धर्मसर्वस्वं श्रुत्वा अवधार्यताम् ।

( धर्मसर्वस्वं )


(क) कुत्र
(ख) कः
(ग) किं


(ii)कुक्कुरः मानुषाणां मित्रम् अस्ति ।

(मानुषाणां)


(क) केषां
(ख) कां
(ग) कैः


(iii )तपोदत्त: विद्याध्ययनाय गुरुकुलम् अगच्छत् ।

( विद्याध्ययनाय )


(क) कया
(ख) किमर्थ
(ग) कस्मात


(iv)ग्रामे निर्धना स्त्री अवसत् ।

( निर्धना )


(क) का
(ख) कीदृशी
(ग) कया


(v) वनवृक्षा: निर्विवेकम् छिद्यन्ते ।

( वनवृक्षा: )


(क) का:
(ख) कः
(ग) के


(vi)चन्दनः काशीविश्वनाथस्य कृपया प्रियं निवेदयति ।

( काशीविश्वनाथस्य )
(क) कस्य
(ख) कस्याः
(ग) कासां

please answer these questions ​

Answers

Answered by prajwalchaudhari
1

Answer:

पदानि आधृत्य प्रदत्त - विकल्पेभ्यः समुचितं प्रश्नवाचकपदं चिनुत -

(i)धर्मसर्वस्वं श्रुत्वा अवधार्यताम् ।

( धर्मसर्वस्वं )

(क) कुत्र

(ख) कः

(ग) किं

(ii)कुक्कुरः मानुषाणां मित्रम् अस्ति ।

(मानुषाणां)

(क) केषां

(ख) कां

(ग) कैः

(iii )तपोदत्त: विद्याध्ययनाय गुरुकुलम् अगच्छत् ।

( विद्याध्ययनाय )

(क) कया

(ख) किमर्थ

(ग) कस्मात

Similar questions