India Languages, asked by shobhanayal, 1 month ago

86रुचिरा
5. उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा-चन्द्र:
(क) शिष्यः
(ख) गोपाल:
बालिके!
यथा-बालिका
(क) प्रियंवदा
(ख) लता
फल!
यथा-फलम्
(क) मित्रम्
(ख) पुस्तकम्
यथा-रविः
रवे!
(क) मुनिः
(ख) कवि:
यथा-साधुः
साधो!
(क) भानुः
(ख) पशुः
यथा-नदी
नदि।
(क) देवी
(ख) मानिनी​

Answers

Answered by ritendramarkam1129
1

Explanation:

86रुचिरा

5. उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा-चन्द्र:

(क) शिष्यः

(ख) गोपाल:

बालिके!

यथा-बालिका

(क) प्रियंवदा

(ख) लता

फल!

यथा-फलम्

(क) मित्रम्

(ख) पुस्तकम्

यथा-रविः

रवे!

(क) मुनिः

(ख) कवि:

यथा-साधुः

साधो!

(क) भानुः

(ख) पशुः

यथा-नदी

नदि।

(क) देवी

(ख) मानिनी

Similar questions