9. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-
(i) अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे।
(iii) न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ।
(iii) आदेशं प्राप्य उभौ प्राचलताम्।
(iv) आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकायः।
(v) सः भारवेदनया क्रन्दति स्म।
PT (vi) भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत् ।
(vii) आरक्षिणी निजपक्षं प्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभि
AT (viii) मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि त्वयाऽहं चोरितायाः मञ्जूषा-
भुक्ष्व।
Answers
Answered by
1
Answer:
hgkgjdyf jd fn dh vn gn fh fh
Explanation:
kfih
Similar questions