India Languages, asked by med55, 10 months ago

a sentence regarding water pollution in Sanskrit​

Answers

Answered by architsrivastava14
3

Answer:

1

Secondary SchoolIndia languages 50 points

5 sentences about water pollution in sanskrit

Ask for details Follow Report by MRIRONMAN15243 11.07.2017

Answers

Hii there,

these are 5 sentences about water pollution in sanskrit:

अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति,तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते|

____________________


med55: thanks
Similar questions