Chinese, asked by snehasurve194, 1 month ago

आरोग्यं एवं जीवन essay in sanskrit​

Answers

Answered by Anonymous
0

Answer: भ्रमण-धावन-क्रीडनादिभिः शरीरम् श्रान्तकरणम् व्यायामः कथ्यते । व्यायामः नित्यं करणीयः भवति । अस्य नित्यानुष्ठानेन गात्राणि पुष्ठानि भवन्ति । शरीरे द्रुतं रक्तसञ्चारः भवति । प्रस्वेदैः शरीरात् आमयं विषं च निर्गच्छति । अनेन पावनकर्म अपि सम्यक् भवति । व्यवहितः व्यायामः यथैव अस्वास्थ्यप्रदः भवति तथैव अव्यवहित व्यायामः स्वास्थ्यकरः भवति । स्वस्थे शरीरे एव स्वस्थं मस्तिकं भवति । स्वस्थः जनः सुयोग्यः नागरिकः भवति । देशसेवां स्वस्थे एव नागरिकाः कुर्वन्ति । न चास्ति सदृशं तेन किंचित्स्थौल्यापकर्षणम् । आरोग्यं चापि परमं व्यायामादुपजायते । शरीर- माद्यं खलु धर्मसाधनम्।

व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखं।

आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम्॥

हिन्दी अनुवाद :

घूमना, दौड़ना और विभिन्न प्रकार का खेल शरीर के लिए व्यायाम कहा जाता है । व्ययाम प्रतिदिन करना पड़ता है । इसके प्रतिदिन करने से शरीर स्वस्थ होता है । शरीर में तेजी से रक्त संचार होता है । शरीर पे पसीना आता है और पसीना निकलने से शरीर का विकार निकलता है । इससे पाचन किया भी ठीक होता है । व्यवहित व्यायाम जैसे अलाभकारी होता है वैसे ही अव्यवहित व्यायाम लाभकारी होता है । स्वस्थ शरीर में ही स्वस्थ मस्तिष्क रहता है । स्वस्थ लोग ही सुयोग्य नागरिक होता है । देशसेवा स्वस्थ नागरिक ही कर सकते हैं । अधिक स्थूलता को दूर करने के लिए व्यायाम से बढ़कर कोई और औषधि नहीं है । परम आरोग्य अर्थात् आदर्श स्वास्थ्य की प्राप्ति व्यायाम से ही होती है । शरीर की रक्षा करना भी एक धर्म है ।

व्यायाम से स्वास्थ्य, लम्बी आयु, बल और सुख की प्राप्ति होती है।

निरोगी होना परम भाग्य है और स्वास्थ्य से अन्य सभी कार्य सिद्ध होते हैं ।

hope it's help you.

Answered by priyadarshinibhowal2
0

आरोग्यं एवं जीवन:

स्वस्थजीवनशैली सर्वं यथाशक्ति स्वस्थतया स्वजीवनं जीवितुं निर्णयं कर्तुं विषयः अस्ति। एवं प्रकारेण स्वजीवनं जीवितुं आरभ्य स्वस्थः मार्गः, कतिपयानि कार्याणि भवतः कर्तव्यानि सन्ति। एतेन केनचित् प्रकारेण दैनिकव्यायामस्य, यथा जॉगिंग, योगः, क्रीडा इत्यादयः नित्यप्रयोगः भवति ।

अतिरिक्तरूपेण, भवन्तः सन्तुलितं, पौष्टिकं आहारं खादितुम् आवश्यकम् यस्मिन् सर्वेषां खाद्यवर्गाणां खाद्यानि सन्ति। यदि भवान् स्वस्थस्य आहारस्य समर्थनार्थं लिपिड्, प्रोटीन्, कार्बोहाइड्रेट्, विटामिन, खनिजं च अनुशंसितमात्रायां सेवनं कुर्वन् आसीत् तर्हि एतत् आदर्शं स्यात्

स्वस्थः व्यक्तिः अपि तथैव निद्राचक्रं निर्वाहयति, यस्मिन् ७-८ घण्टाः निद्रां समाविष्टं भवेत्, एतयोः महत्त्वपूर्णयोः कारकयोः सह ।

स्वस्थजीवनशैली तु उत्तमं शारीरिकं मानसिकस्वास्थ्यं च निर्वाहयितुम् एव सीमितं न भवेत् । स्वस्थजीवनशैल्यां सन्तुलितभोजनं, नियमितव्यायामं प्राप्तुं, पर्याप्तं निद्रां च प्राप्तुं शक्यते । स्वस्थजीवनशैली तु अपि सुसमयः भवति । सुखाय विचारे सकारात्मकता आवश्यकी भवति।

स्वस्थजीवनशैल्याः अनेकाः लाभाः सन्ति, यत्र दीर्घकालं जीवितुं क्षमता अपि अस्ति अतः, भवतः परिवारेण सह अधिकं समयं व्यतीतुं समर्थः भवेत् । नियमितव्यायामेन भवतः त्वचाकेशानां च स्थितिः अपि वर्धते, येन भवतः स्वरूपं वर्धते ।

हृदयस्य गृहीतानाम् भवतः सम्भावनायाः न्यूनीकरणस्य अतिरिक्तं स्वस्थजीवनशैल्याः नेतृत्वं कृत्वा अपि भवतः जीवन-धमकी-रोगाणां विकासस्य जोखिमः अपि न्यूनीकरोति यथा कर्करोगः, मधुमेहः इत्यादयः

सल्लाहः दत्तः यत् भवान् स्वस्थजीवनशैल्याः नेतृत्वं कर्तुं सर्वप्रयत्नः करोति यतोहि एतत् करणेन समग्रतया भवतः जीवने सकारात्मकः प्रभावः भवति। प्रतिदिनं त्रीणि सन्तुलितभोजनानि खादन्तु, अस्वस्थ-जंक-फूड्-तः स्वच्छं कुर्वन्तु, जॉगं वा प्रातःकाले धावनं कुर्वन्तु, स्वस्य पूर्ण-अष्ट-घण्टानां निद्रां प्राप्नुवन्ति, मादक-द्रव्य-मद्य-धूम्रपान-सदृश-उपरि-विरोधि-आशङ्क-भोजनं कुर्वन्तु।

स्वस्थजीवनशैलीं जीवितुं भवतः शरीरस्य कृते सर्वोत्तमं कार्यं भवति, तथा च भवन्तः वृद्धाः भूत्वा कृतज्ञतापूर्वकं तत् पश्चाद् पश्यन्ति।

अत्र अधिकं ज्ञातव्यम् .

https://brainly.in/question/2919055

#SPJ3

Similar questions