Hindi, asked by sr0900039, 23 days ago

अभाले धीवशः जलाशयं गत्वा जाल प्रसार्य मत्स्यान् अगृह्णन्। प्रत्युत्पन्नमतिः मृतः इव
अतिष्ठत्। मृतमिव प्रत्युत्पन्नमतिं दृष्ट्वा धीवरः तं जालात् बहिः अकरोत्। प्रत्युत्पन्नमतिः
स्वसामानुगुण मतिप्रयोगेण ततः जले अकूर्दत् जलाशयान्तरे प्राविशच्चा तृतीयः मत्स्यः जाले पतितः
बीयौ कर्तितः मृतक अभवत्। तच्चोक्तम्- hindi​

Answers

Answered by beenachauhan0583
1

Answer:

sorry I don't know the answer yet I don't know sanskrit

Similar questions