Hindi, asked by Tushar15929T, 3 months ago

अघोलिखितं श्लोक पठित्वा प्रदत्त प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-
आचार्यात्पादमादत्ते पादं शिष्यः स्वमेधया।
कालेन पादमादत्ते पाद सब्रह्मचारिभिः ।।
प्रश्ना:-
(6) क ज्ञान प्राप्नोति?
(ii) शिष्यः द्वितीयः चतुर्थाश कस्मात् लभते?
(iii) सहपाठिभिः इति स्थाने श्लोके कः शब्दः प्रयुक्तः?
(iv) आदत्ते इति क्रियापदस्य कर्तृपदं किमस्ति?​

Answers

Answered by darshanashete453
0

Answer:

shri swami ramdas ne manache shlok lihle aahe

Similar questions