Hindi, asked by sanikagaund, 6 months ago

अहं कस्मात् कठिना भारतजनताsस्मि ?

संसारात्

कुटुंबात्

कुसुमात्

वज्रात्

Answers

Answered by shishir303
1

उचित उत्तरः...

व्रजात्

O अहं कस्मात् कठिना भारतजनताsस्मि ?

► अहं व्रजात कठिना भारतजनताsस्मि।

अथवा

► अहं कुलिशात् कठिना भारतजनताऽस्मि।

‘ भारतजनताऽहम्’ पाठस्य अन्य प्रश्नः...

‘ भारतजनताऽहम्’ पाठ के अन्य प्रश्न...

O अहं वसुंधराम् किम् मन्ये?

► अहं वसुंधराम् कुटुम्बम्  मन्ये।

O मम सहजा प्रकृति का अस्ति?

► मम सहजा प्रकृति मैत्री अस्ति।

O अहं मित्रस्य चक्षुषा किं पश्यन्ती भारतजनताऽस्मि?

► अहं मित्रस्य चक्षुषा संसारम् पश्यन्ती भारतजनताऽस्मि?

O भारतजनताऽहम् कैः परिपूता अस्ति?

►  भारतजनताऽहम् अध्यात्मसुधा-तटिनी-स्नानैः परिपूता अस्ति।

O समं जगत् कथं मुग्धमस्ति?

► समं जगत् गीतैः, नृत्यैः काव्यैश्च मुग्धमस्ति।

O अहं किं किं चिनोमि?

► अहं प्रेयः श्रेयश्च उभयं चिनोमि।

O अहं कुत्र सदा दृश्ये ?

► अहं विश्वस्मिन् जगति सदा दृश्ये।

O समं जगत् कैः कै: मुग्धम् अस्ति?

► समं जगत् गीतैः नृत्यैः काव्यैश्च मुग्धम् अस्ति।

☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼

Answered by Laxmipriya69
0

Explanation:

कुसुमात।is the ans

please mark as brainlist dear...

Similar questions