India Languages, asked by shivamkumarhzb2019, 5 hours ago

अहं नदी अस्मि। अहम् अस्याः वसुन्धरायाः सौन्दर्यम् अस्मि।
मम साम्राज्यं सम्पूर्ण विश्वे अस्ति। अहं माता इव सम्पूर्ण
विश्वं पालयामि। पर्वतानाम् उच्चेभ्यः स्थलेभ्यः निःसृत्य अहं
सागरं प्रविशामि। अहं सर्वदा गतिशीला अस्मि। गतिः एव मम
स्वभावः मम सन्देशः च। मम तटेषु एव महानगराणां विकासः
भवति। “एतेषां महानगराणां समृद्धेः अहम् एव कारणम्' इति
जनाः वदन्ति। कस्यापि राष्ट्रस्य विकासे मम महती भूमिका
भवति। जनाः कथयन्ति- 'अहम् एव राष्ट्रस्य जीवनम्' इति।
भवन्तः जानन्ति यत् जलं विना जीवनम् न। मम जलं पीत्वा
एव सर्वे जीवन्ति। मम जलेन एव कृषकाः क्षेत्राणि सिञ्चन्ति।
अतः अहं भोजनेन अपि जनान् पालयामि।​

Answers

Answered by Anonymous
2

अहं नदी अस्मि। अहम् अस्याः वसुन्धरायाः सौन्दर्यम् अस्मि।

मम साम्राज्यं सम्पूर्ण विश्वे अस्ति। अहं माता इव सम्पूर्ण

विश्वं पालयामि। पर्वतानाम् उच्चेभ्यः स्थलेभ्यः निःसृत्य अहं

सागरं प्रविशामि। अहं सर्वदा गतिशीला अस्मि। गतिः एव मम

स्वभावः मम सन्देशः च। मम तटेषु एव महानगराणां विकासः

भवति। “एतेषां महानगराणां समृद्धेः अहम् एव कारणम्' इति

जनाः वदन्ति। कस्यापि राष्ट्रस्य विकासे मम महती भूमिका

भवति। जनाः कथयन्ति- 'अहम् एव राष्ट्रस्य जीवनम्' इति।

भवन्तः जानन्ति यत् जलं विना जीवनम् न। मम जलं पीत्वा

एव सर्वे जीवन्ति। मम जलेन एव कृषकाः क्षेत्राणि सिञ्चन्ति।

अतः अहं भोजनेन अपि जनान् पालयामि

Attachments:
Similar questions