India Languages, asked by nishaksingh76, 1 year ago

अहम्
आवाम्
वयम्
माम्
आवाम्
अस्मान
आवयोः
अस्माकम
युवाम्
यूयम्
त्वाम्
युवाम्
युष्मान्
तव
युवयोः हिंदी अर्थ

Answers

Answered by MissWorkholic
10

Answer:

१) मैं

२) हम दोनों

३) हम सब

५) मेरा

६) हमारा

९)तुम सब

१०) तुम दोनों

११) तुम

itna hi aata h bs

Similar questions