India Languages, asked by pt575853, 3 months ago

अहम् प्रतिदिनं रामचरितमानसं पठामि।
रामचरितमानसस्य पठनेन ज्ञानं भवति।
रामचरितमानसस्य रचयिता गोस्वामी तुलसीदासः अस्ति।
भगवान श्रीराम : विश्वस्य लोकनायकः अस्ति।
श्री रामः धर्मस्य रक्षायै असुरान् हन्ति ।
धर्मस्य एव सदा जयः भवति।इसका हिंदी अनुवाद कीजिए ​

Answers

Answered by tt6879270
1

Explanation:

मैं रोज रामचरितमानस पढ़ता हूं रामचरितमानस पढ़ने से क्या होता है राम चरित्र मानस के रचयिता गोस्वामी तुलसीदास है

Similar questions