India Languages, asked by Shreyaarora9400, 9 months ago

अमोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) केन समः बन्धुः नास्ति?
(ख) वसन्तस्य गुणं कः जानाति।
(ग) बुद्धयः कीदृश्यः भवन्ति?
(घ) नराणां प्रथमः शत्रुः कः?
(ङ) सुधियः सख्यं केन सह भवति?
(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?

Answers

Answered by nikitasingh79
14

(क) केन समः बन्धुः नास्ति?

उत्तर : उद्यमेन समः बन्धुः नास्ति।

 

(ख) वसन्तस्य गुणं कः जानाति।

उत्तर : वसन्तस्य गुणं पिकः जानाति।

 

(ग) बुद्धयः कीदृश्यः भवन्ति?

उत्तर : बुद्धयः परेङ्गितज्ञानफला भवन्ति।

 

(घ) नराणां प्रथमः शत्रुः कः?

उत्तर: नराणां प्रथमः शत्रुः क्रोधः।

 

(ङ) सुधियः सख्यं केन सह भवति?

उत्तर : सुधियः सख्यं सुधीभिः सह भवति।

 

(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?

उत्तर : अस्माभिः फलच्छायासमन्वितः वृक्षः सेवितव्यः।

आशा है कि यह उत्तर आपकी अवश्य मदद करेगा।।।।

इस पाठ से संबंधित कुछ और प्रश्न :

अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्तिं कुरुत-

(क) यः ................ उद्दिश्य प्रकुप्यति तस्य ............... सः ध्रुवं प्रसीदति। यस्य मनः

अकारणद्वेषि अस्ति, ............. तं कथं परितोषयिष्यति?

(ख) .. संसारे खलु ..... .. निरर्थकम् नास्ति। अश्वः चेत् वीरः, खरः .......... वहने (वीरः) (भवति)

https://brainly.in/question/15082816

अधोलिखिताना वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रता कम्पति।

(ग) परिश्रम कुर्वाणः नरः कदापि दु:खं न प्राप्नोति।

(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।

https://brainly.in/question/15082815

Answered by SweetCandy10
9

Answer:-

(क) केन समः बन्धुः नास्ति?

उत्तर : उद्यमेन समः बन्धुः नास्ति।

 

(ख) वसन्तस्य गुणं कः जानाति।

उत्तर : वसन्तस्य गुणं पिकः जानाति।

 

(ग) बुद्धयः कीदृश्यः भवन्ति?

उत्तर : बुद्धयः परेङ्गितज्ञानफला भवन्ति।

 

(घ) नराणां प्रथमः शत्रुः कः?

उत्तर: नराणां प्रथमः शत्रुः क्रोधः।

 

(ङ) सुधियः सख्यं केन सह भवति?

उत्तर : सुधियः सख्यं सुधीभिः सह भवति।

 

(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?

उत्तर : अस्माभिः फलच्छायासमन्वितः वृक्षः सेवितव्यः।

Hope it's help you ❤️

Similar questions