India Languages, asked by rithuljthomas6958, 9 months ago

(अ) सन्धिं/सन्धिविच्छेदं कुरुत-

(क) न + अस्ति + उद्यमसमः =
(ख)........ + ............ =तस्यापगमे
(ग) अनुक्तम् + अपि+ऊहति=
(घ)........ + ............=गावश्च
(ङ).......... +..............=नास्ति
(च) रक्तः + च +अस्तमय=.......
(छ)............ +.............=याजकस्तत्र

Answers

Answered by nikitasingh79
4

(अ) सन्धिं/सन्धिविच्छेदं :

(क) न + अस्ति + उद्यमसमः = नास्त्युद्वमसमः

(ख) तस्य + अपगमे = तस्यापगमे

(ग) अनुक्तम् + अपि+ ऊहति = अनुक्तमप्यूहति

(घ) गावः + च = गावश्च

(ङ) न +अस्ति  = नास्ति

(च) रक्तः + च +अस्तमय = रक्तश्रास्तमये

(छ) योजकः +तत्र = याजकस्तत्र

Explanation:

संधि : दो वर्णों के परस्पर  मेल अथवा सन्धान को संधि कहा जाता है।  

संस्कृत व्याकरण में संधि के तीन भेद होते हैं :  

(1) अच्  संधि (स्वर संधि)

(2)  हल्  संधि (व्यंजन संधि)  

(3) विसर्ग संधि

इस पाठ से संबंधित कुछ और प्रश्न :

अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्तिं कुरुत-

(क) यः ................ उद्दिश्य प्रकुप्यति तस्य ............... सः ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ............. तं कथं परितोषयिष्यति?

(ख) .. संसारे खलु ..... .. निरर्थकम् नास्ति। अश्वः चेत् वीरः, खरः .......... वहने (वीरः) (भवति)

brainly.in/question/15082816

 

अधोलिखिताना वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रता कम्पति।

(ग) परिश्रम कुर्वाणः नरः कदापि दु:खं न प्राप्नोति।

(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।

brainly.in/question/15082815

Answered by Anonymous
12

Answer:

(क) प्रकृति: + एव = प्रकृतिरेव

(ख) स्यात् + न + एव = स्यान्नैव

(ग) हि + अनन्ताः = ह्यनन्ताः

(घ) बहिः + अन्तः + जगति = बहिरन्तर्जगति

(ङ) अस्मात + नगरात् = अस्मान्नगरात

(च) सम् + चरणम् = सञ्चारणम्

(छ) धूमम् + मुञ्चति = घूमंमुञ्चति

Similar questions