India Languages, asked by rahahul8360, 9 months ago

अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्तिं कुरुत-
(क) यः ................ उद्दिश्य प्रकुप्यति तस्य ............... सः ध्रुवं प्रसीदति। यस्य मनः
अकारणद्वेषि अस्ति, ............. तं कथं परितोषयिष्यति?
(ख) .. संसारे खलु ..... .. निरर्थकम् नास्ति। अश्वः चेत् वीरः, खरः .......... वहने (वीरः) (भवति)

Answers

Answered by nikitasingh79
3

अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्तिं कुरुत-

(क) यः निमितत्तम् उद्दिश्य प्रकुप्यति तस्य अपगमे  सः ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति,  तं कथं जन: परितोषयिष्यति?

(ख) विचित्रे संसारे खलु किंञिचत्  निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः, खरः भारस्य वहने (वीरः) (भवति)

 

 

कुछ अतिरिक्त जानकारी :

प्रस्तुत प्रश्न पाठ सुभाषितानि से लिया गया है। संस्कृत कृतियों के जिन पद्यों में सत्य को बड़े मार्मिक ढंग से प्रस्तुत किया जाता है उन पद्यों को सुभाषित कहते हैं। इस पाठ में 10 सुभाषितों का संग्रह है। यह सुभाषित संस्कृत के विभिन्न ग्रंथों से लिए गए हैं।  

 

 

इस पाठ से संबंधित कुछ और प्रश्न :  

अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्तिं कुरुत-

(क) यः ................ उद्दिश्य प्रकुप्यति तस्य ............... सः ध्रुवं प्रसीदति। यस्य मनः

अकारणद्वेषि अस्ति, ............. तं कथं परितोषयिष्यति?

(ख) .. संसारे खलु ..... .. निरर्थकम् नास्ति। अश्वः चेत् वीरः, खरः .......... वहने (वीरः) (भवति)

https://brainly.in/question/15082816

अधोलिखिताना वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रता कम्पति।

(ग) परिश्रम कुर्वाणः नरः कदापि दु:खं न प्राप्नोति।

(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।

https://brainly.in/question/15082815

Answered by SweetCandy10
3

Answer:-

अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्तिं कुरुत-

(क) यः निमितत्तम् उद्दिश्य प्रकुप्यति तस्य अपगमे  सः ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति,  तं कथं जन: परितोषयिष्यति?

(ख) विचित्रे संसारे खलु किंञिचत्  निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः, खरः भारस्य वहने (वीरः) (भवति)

 

 

Hope it's help you❤️

Similar questions