India Languages, asked by yuvikajauhari7627, 9 months ago

अधोलिखिताना वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
(ख) मनुष्यः समस्वभावैः जनैः सह मित्रता कम्पति।
(ग) परिश्रम कुर्वाणः नरः कदापि दु:खं न प्राप्नोति।
(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।

Answers

Answered by nikitasingh79
2

अधोलिखिताना वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।

उत्तर : अनुक्तमप्यूहति पणिडतो जन:।

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रता कम्पति।

उत्तर : समानशीलव्यसनेषु सख्यम्।

(ग) परिश्रम कुर्वाणः नरः कदापि दु:खं न प्राप्नोति।

उत्तर : नास्त्यु‌द्यद्मसमो बन्धु: कृत्वा यं नावसीदति।

(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।

उत्तर : सम्पतौ च विपत्तौ च महतामेकरूपता।

कुछ अतिरिक्त जानकारी :

प्रस्तुत प्रश्न पाठ सुभाषितानि से लिया गया है। संस्कृत कृतियों के जिन पद्यों में सत्य को बड़े मार्मिक ढंग से प्रस्तुत किया जाता है उन पद्यों को सुभाषित कहते हैं। इस पाठ में 10 सुभाषितों का संग्रह है। यह सुभाषित संस्कृत के विभिन्न ग्रंथों से लिए गए हैं।

इस पाठ से संबंधित कुछ और प्रश्न :

अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्तिं कुरुत-

(क) यः ................ उद्दिश्य प्रकुप्यति तस्य ............... सः ध्रुवं प्रसीदति। यस्य मनः

अकारणद्वेषि अस्ति, ............. तं कथं परितोषयिष्यति?

(ख) .. संसारे खलु ..... .. निरर्थकम् नास्ति। अश्वः चेत् वीरः, खरः .......... वहने (वीरः) (भवति)

https://brainly.in/question/15082816

(अ) सन्धिं/सन्धिविच्छेदं कुरुत-

(क) न + अस्ति + उद्यमसमः =

(ख)........ + ............ =तस्यापगमे

(ग) अनुक्तम् + अपि+ऊहति=

(घ)........ + ............=गावश्च

(ङ).......... +..............=नास्ति

(च) रक्तः + च +अस्तमय=.......

(छ)............ +.............=याजकस्तत्र

https://brainly.in/question/15082819

Answered by SweetCandy10
10

Answer:-

अधोलिखिताना वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।

उत्तर : अनुक्तमप्यूहति पणिडतो जन:।

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रता कम्पति।

उत्तर : समानशीलव्यसनेषु सख्यम्।

(ग) परिश्रम कुर्वाणः नरः कदापि दु:खं न प्राप्नोति।

उत्तर : नास्त्यु‌द्यद्मसमो बन्धु: कृत्वा यं नावसीदति।

(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।

उत्तर : सम्पतौ च विपत्तौ च महतामेकरूपता।

Hope it's help You❤️

Similar questions