English, asked by anamkhan90, 10 months ago

।।
|

अन्न सर्वाणि कार्याणि केन साधितानि भवन्ति
१. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-
(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
(ख) वृक्षाणां कर्तन कथं न्यूनता यास्यति?
(ग) चिकित्सालय कस्य आवश्यकता अद्य नानुभूयते?
(ब) वयम् कस्यां दिशि अग्रेसराम:
(छ) वस्त्रपटके केषाम् आवश्यकता न भविष्यति?
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
।।३।
जायद्यपि उतना
।।​

Answers

Answered by shishir303
6

अधोलिखातान् प्रश्नान् पूर्णवाक्येन उत्तरः....

(क) प्राचीनकाले विद्या कथं गृह्यते स्म?

उत्तराणि ► प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।

(ख) वृक्षाणां कर्तन कथं न्यूनता यास्यति?

► वृक्षाणां कर्तन संगणकस्य अधिकाधिक प्रयोगेन न्यूनता यास्यति।

(ग) चिकित्सालय कस्य आवश्यकता अद्य नानुभूयते?

► चिकित्सालय रुप्याकाणाम् आवश्यकता अद्य नानुभूयते।

(ब) वयम् कस्यां दिशि अग्रेसराम: ?

► वयम् डिजिभारतम् इति दिशि अग्रेसराम: ।

(छ) वस्त्रपटके केषाम् आवश्यकता न भविष्यति?

► वस्त्रपटके रुप्याकाणाम् आवश्यकता न भविष्यति।

☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼

संस्कृत (सीबीएसई) ♦ कक्षा - 8 ♦ तृतीयः पाठः (पाठ - 3)

।। डिजीभारतम् ।।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions