World Languages, asked by asthuasthu88, 7 months ago

अन्वयाः
वीत
हे पूषन् ! सत्यस्य मुखं हिरण्मयेन पात्रेण अपिहितं (वर्तते), तत् सत्यधर्माय (मह्य) दुष्प
अपावृणु ॥1॥
जन्तोः गुहायां निहितः (अयम्) आत्मा अणोः अणीयान्, महतः महीयान् (च वर्तत
अक्रतुः धातुप्रसादात् आत्मनः तम् महिमानं पश्यति, वीतशोकः (च भवति)। सत्यम् एव जय ।
अनृतं न (जयते) ।। 2 ।।
सत्येन (एव) देवयानः पन्थाः विततः (वर्तते), येन हि आप्तकामाः ऋषयः (तत् सत्य
आक्रमन्ति यत्र सत्यस्य तत्परं निधानम् (अस्ति) ।। 3 ।।
यथा नद्यः स्यन्दमानाः (सत्यः) नामरूपे विहाय समुद्रे अस्तं गच्छन्ति तथा (एव) विद्वान् ।
नामरूपाद् विमुक्तः सन् (तं) दिव्यम् परात्परं पुरुषम् उपैति ।।4।।
अहं तमसः परस्तात् आदित्यवर्णम् एतं महान्तं पुरुषं वेद। तम् एव विदित्वा मृत्युम् अत्येति
(एतस्मात् पृथग्) अन्यः पन्थाः अयनाय न विद्यते ।।5।।​ meaning of all this

Answers

Answered by sunitasharmasujal
0

Answer:

अपावृणु ॥1॥ जन्तोः गुहायां निहितः (अयम्) आत्मा अणोः अणीयान्, महतः महीयान् (च वर्ततसः मृत्योः मृत्युम् आप्नोति यः इह नाना इव पश्यति ||)यत्र सुप्तः कम् च न कामं न कामयते। कम् च न स्वप्नं न पश्यति। तत् सुषुप्तं। सुषुप्तस्थानः ...

thanks...

Similar questions