World Languages, asked by poonemmaurya96545, 1 month ago

अनन्ते आकाशे अनन्तानि नक्षत्राणि,
ग्रहाः, उपग्रहाः च भवन्ति।
सौरमण्डले एकः सूर्यः, तस्य नवग्रहाः
अष्टाविंशतिः उपग्रहाः च सन्ति।
सौरमण्डले यानि पिण्डानि सन्ति,
तेषां गतिः सुनिश्चिता भवति।
आकाशे उत्तरभागे सप्तर्षयःप्रतिभान्ति।​

Answers

Answered by dharikamahawar
1

Answer:

Sorry I don't know the correct ans

Similar questions