Hindi, asked by dimplegohel32, 9 months ago

any 5 ridels in sanskrit with answer​

Answers

Answered by kubhiarbaruah15
1

Answer:

तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः।

गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः॥

आपाण्डु पीनकठिनं वर्तुलं सुमनोहरम् ।

करैराकृष्यतेऽत्यन्तं किं वृद्धैरपि सस्पृहम् ॥

पानीयं पातुमिच्छामि त्वत्तः कमललोचने ।

यदि दास्यसि नेच्छामि न दास्यसि पिबाम्यहम् ॥

हते हनुमता रामः सीता हर्षमुपागता |

रुदन्ति राक्षसाः सर्वे हा हा रामो हतो हतः ||

य एवादिः स एवान्तो मध्ये भवति मध्यमः |

य एतन्नाभिजानीयात् तृणमात्रं न वेत्ति सः ||

Mark Me as Brainliest.

Please and follow me.

Similar questions