Hindi, asked by vish51, 6 months ago

अपृच्छत्। अष्टावक्रः अवदत्-
AUTIA
हे महाराज! अहं तु श्रुतवान्
आसम् यत् भवतः सभायां ब्रह्मवेत्तारः च सन्ति। किन्तु एतान् मिथ्याज्ञानान् गर्वितान् चर्मकारान
दृष्ट्वा अहं हसामि। भवान् एव वदतु यदि मम शरीरं वक्र तर्हि किं मम आत्मा अपि वक्रः ?
यदि नदी वक्रा किं तस्याः जलम् अपि वक्रम्? तस्य उत्तरं श्रुत्वा सर्वे लज्जिताः अभवन् । राज्ञः
आज्ञया तत्र सः सभासदैः सह शास्त्रार्थं कृत्वा तान् अजयत्। राज्ञे जनकाय अपि आत्मज्ञानं दत्वा
पितरं जलसमाधे: अमोचयत्। पितुः आशीर्वादेन स्नानानन्तरम् अष्टावक्रस्य शरीरं सामान्यम् अभवत् ​

Answers

Answered by aashish543
0

Answer:

what to do with this passage

Similar questions
Math, 3 months ago