India Languages, asked by sarojithazra, 3 months ago

अपठित अवबोधनम् अस्माकं जन्मभूमिः भारतदेशः अस्ति । अयं देशः अति रमणीयः समृद्धः च अस्ति । अस्य सुजला सुफला शस्यश्यामला भूमिः सर्वेषाम् मनांसि हरति । पुरा अत्र दुष्यन्तःनाम नृपः अभवत् । तस्य पुत्रः भरतस्य नाम्ना एव अस्य नाम भारतं अभवत् । अयं देशः पृथिव्याःस्वर्गः कथ्यते । अस्य उत्तरस्यां दिशि पर्वतराजः हिमालयः शोभते ।दक्षिणस्यां दिशि सागरः पादक्षालनं करोति । अत्र गंगायमुनासदृशयोः नद्यः प्रवहन्ति । यासां अमृतसमं जलम् अस्य देशस्य भूमिं सिंचति । अत्र षड्ऋतवः क्रमशः आगच्छन्ति ।
उपर्युक्तं गद्यांशं आधृत्य उपयुक्तं उत्तरं चित्वा लिखत-
1 अस्माकं जन्मभूमिः कः अस्ति ? *
2 points
हिमालयः
बंगलादेशः
जन्मभूमिः
भारतभूमिः
2 भारतस्य उत्तरस्यां कः शोभते ? *
2 points
हिमाचलः
हिमालयः
दुष्यन्तः
पर्वतः
3 अयं देशः कस्याः स्वर्गः कथ्यते ? *
2 points
सुखस्य
दुखस्य
पृथिव्याः
उत्तरस्याः
4 भरतः कस्य पुत्रः आसीत् ? *
2 points
भारतस्य
पृथिव्याः
दुष्यन्तस्य
हिमालयस्य
5 “अयं देशः अति रमणीयः समृद्धः च अस्ति” अस्मिन् वाक्ये विशेष्य पदं किम् अस्ति ? *
2 points
भारतस्य
समृद्धः
अयं
देशः
6 “दक्षिणस्यां दिशि सागरः पादक्षालनं करोति” अस्मिन् वाक्ये कर्ता पदं किम् अस्ति ? *
2 points
दक्षिणस्यां
दिशि
सागरः
पादक्षालनं
7 “अस्माकं जन्मभूमिः भारतदेशः अस्ति” अस्मिन् वाक्ये “क्रिया” पदं किम् अस्ति ? *
2 points
अस्माकं
जन्मभूमिः
भारतदेशः
अस्ति
8 “अस्य उत्तरस्यां दिशि पर्वतराजः हिमालयः शोभते” अस्मिन् वाक्ये “अस्य” इति सर्वनाम पदं कस्मै प्रयुक्तं ? *
1 point
उत्तरस्यां
दिशि
भारताय
हिमालयाय​

Answers

Answered by prabindkumarbarnwal
1

Answer:

1. भारतभूमिः

2. हिमालयः

3. पृथिव्याः

4. दुष्यन्तस्य

5. समृद्धः

6. दिशि

7. अस्ति

8. भारताय

Hope it will help you!

Similar questions