CBSE BOARD X, asked by sociallol, 7 hours ago

अपठित गद्यान्शं पठित्वा प्रश्नान् उत्तरत -- एकोत्तरद्विसहस्त्रख्रीष्टाब्दे ( 2001 ईस्वीये वर्षे ) यदा संपूर्णं भारतवर्षं नृत्यादि ,गीतवादनादि कार्यक्रमे मग्नः आसीत् तदा अस्माकं एव गुर्जर राज्यं व्याकुलं ,विपर्यस्तं ,क्रन्दनविकलं पीडितं च जातम् |भूकम्पस्य दारुणविभीषिकया समस्तमपि गुर्जर क्षेत्रं विशेष रूपेण कच्छजनपदं ध्वन्सावशेषु परिवर्तितम् अभवत् |भूकम्पस्य केन्द्रं भुजनगरं तु मृत्तिकायाः क्रीडनकमिव खण्डखण्डम् जातम् |बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि | उत्खाता विद्युदीपस्तम्भाः | विशीर्णाः गृह सोपानमार्गाः | फालद्वये विभक्ता भूमिः |सर्वत्र महाप्लावनदृश्यं उपस्थितम् | सहस्त्राः प्राणिनः तत्क्षणेनैव मृताः |
( 1 ) - गुर्जरराज्यस्य भुजनगरं कस्याः क्रीडनकमिव खण्डखण्डजातम् ?
( 2 ) - " जीविताः " पदस्य विलोमः कः आगतः अत्र ?
( 3 ) - अत्र " बहुभूमिकानि "पदं कस्य पदस्य विशेषणः अस्ति ?
4 - उचितसंधि -विच्छेदं चिनुत _ " इत्युक्त्वा " सा बुद्धिमती शीघ्रं धाविता |
5- हे प्रभो ! " सन्मतिं " देहि |​

Answers

Answered by ss6072612
0

Answer:

I don't know sanskrit. so sorry

Similar questions