application on fever in sanskrit language
Answers
Answered by
10
महोदय !
सविनयं निवेद्यते यत् अहम् अतिदिवसात् ज्वरग्रस्तो अस्मि, बलवती शिरोवेदना च मां व्यथयति। ज्वरकृततापेन कार्श्यम् उपगतो अस्मि। अतो अद्य विद्यालयं आगन्तुम् असमर्थो अस्मि।
अतः कृपया 16/02/2018 दिनांकात् 19/02/2018 दिनांकपर्यन्तं चतुर्-दिनानाम् अवकाशं स्वीकृत्य माम् अनुग्रहीष्यति।
दिनांक 15/02/2018
भवतः आज्ञाकारी शिष्यः
जय सैनी
कक्षा सप्तम
सविनयं निवेद्यते यत् अहम् अतिदिवसात् ज्वरग्रस्तो अस्मि, बलवती शिरोवेदना च मां व्यथयति। ज्वरकृततापेन कार्श्यम् उपगतो अस्मि। अतो अद्य विद्यालयं आगन्तुम् असमर्थो अस्मि।
अतः कृपया 16/02/2018 दिनांकात् 19/02/2018 दिनांकपर्यन्तं चतुर्-दिनानाम् अवकाशं स्वीकृत्य माम् अनुग्रहीष्यति।
दिनांक 15/02/2018
भवतः आज्ञाकारी शिष्यः
जय सैनी
कक्षा सप्तम
Answered by
1
Explanation:
this is application of fever
Attachments:

Similar questions
English,
9 months ago
Psychology,
9 months ago
Math,
1 year ago
English,
1 year ago
Social Sciences,
1 year ago