Hindi, asked by nikitabisht47, 5 months ago

'अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्'। - अस्मिन् वाक्ये 'त्रिवर्णध्वजः' पदम् आधृत्य प्रश्ननिर्माणं कुरुत। *​

Answers

Answered by shishir303
0

'अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्'। - अस्मिन् वाक्ये 'त्रिवर्णध्वजः' पदम् आधृत्य प्रश्ननिर्माणं कुरुत।

अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्

प्रश्न ⁝ अस्माकं त्रिवर्णध्वजः किम् भवेत?

संबंधित अन्य प्रश्नः...

अस्माकं ध्वजः कति वर्णाः सन्ति?

उत्तर ⁝ अस्मांक ध्वजः त्रयः वर्ण सन्ति।

त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?

उत्तर ⁝ त्रिवर्णे ध्वजे शक्त्याः सूचकः केशर वर्णः।

अशोकचक्रं कस्य द्योतकम् अस्ति?

उत्तर ⁝ अशोकचक्रं प्रगतेः न्यायस्य च द्योतकम् अस्ति।

त्रिवर्णः ध्वजः कस्य प्रतीकः?

उत्तर ⁝ त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः।

◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌

Similar questions
Math, 5 months ago