India Languages, asked by eshan47, 4 months ago

अतिप्राचीनकाले एक: नृपः आसीत्। तस्य नाम उत्तानपादः आसीत्। तस्य धर्मपत्नी सुनीति: रूपवर्त
पतिव्रता च आसीत्। राजा सर्वसुखसम्पन्नः आसीत् तथापि सः सन्ततिविहीनः आसीत् तदर्थं स: चिन्तातुर
सुनीतिः तस्मै द्वितीयं विवाहं कर्तुम् अकथयत्। तस्याः विशेषाग्रहेण राजा द्वितीयं विवाy तस्य नाम उत्तम: अकरोत्
नीतिः अपि एकं पुत्रम्अजनयत्। तस्य नाम ध्रुव: आसीत्। hindi of this paragraph​

Answers

Answered by KimJennie45
0

Answer:

sorry I don't know hindi

Similar questions