Psychology, asked by ajaykrsingh99055, 1 month ago

अत्र सर्व कुशलं, तत्रास्तु। अद्य तव पित्रा लिखतं (i)
पठित्वा ज्ञातं यत् भवान् सन्तुलितभोजन
न (ii)
प्रतिदिनं च 'चाऊमीन-बर्गर' इति खादति। ईदृशं (iii)
स्वास्थ्याय
उचित न भवति। कदाचित् तु एतादृशं सेवनं कर्तुं शक्यते परं (iv)
त्वरितभोजनस्य-सेवन
स्वास्थ्याय हानिकरमेव भवति। (v)
तु सन्तुलितभोजनम् एव हितकरं भवति।
(vi)
अपि कथयन्ति यत् 'स्वस्थशरीरे एव (vii)
वासः भवति' अत:
भवान् त्वरितभोजनस्य सेवनं मा कुरु। (viii)
भोजनमेव खादतु। अनेन भवान् कदापि रुग्ण:
न भविष्यति। भवान् स्वस्य स्वास्थ्यविषये (ix)
भवतु इति. मे आज्ञा।
भवत: (x)​

Answers

Answered by jokergaming81
0

Answer:

baa he ke ke kenhh Whitehall's rip law and sh sole Aleck I clammy vote never

Similar questions